Declension table of ākṛti

Deva

FeminineSingularDualPlural
Nominativeākṛtiḥ ākṛtī ākṛtayaḥ
Vocativeākṛte ākṛtī ākṛtayaḥ
Accusativeākṛtim ākṛtī ākṛtīḥ
Instrumentalākṛtyā ākṛtibhyām ākṛtibhiḥ
Dativeākṛtyai ākṛtaye ākṛtibhyām ākṛtibhyaḥ
Ablativeākṛtyāḥ ākṛteḥ ākṛtibhyām ākṛtibhyaḥ
Genitiveākṛtyāḥ ākṛteḥ ākṛtyoḥ ākṛtīnām
Locativeākṛtyām ākṛtau ākṛtyoḥ ākṛtiṣu

Compound ākṛti -

Adverb -ākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria