Declension table of ākṛta

Deva

NeuterSingularDualPlural
Nominativeākṛtam ākṛte ākṛtāni
Vocativeākṛta ākṛte ākṛtāni
Accusativeākṛtam ākṛte ākṛtāni
Instrumentalākṛtena ākṛtābhyām ākṛtaiḥ
Dativeākṛtāya ākṛtābhyām ākṛtebhyaḥ
Ablativeākṛtāt ākṛtābhyām ākṛtebhyaḥ
Genitiveākṛtasya ākṛtayoḥ ākṛtānām
Locativeākṛte ākṛtayoḥ ākṛteṣu

Compound ākṛta -

Adverb -ākṛtam -ākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria