Declension table of ākṛta

Deva

MasculineSingularDualPlural
Nominativeākṛtaḥ ākṛtau ākṛtāḥ
Vocativeākṛta ākṛtau ākṛtāḥ
Accusativeākṛtam ākṛtau ākṛtān
Instrumentalākṛtena ākṛtābhyām ākṛtaiḥ ākṛtebhiḥ
Dativeākṛtāya ākṛtābhyām ākṛtebhyaḥ
Ablativeākṛtāt ākṛtābhyām ākṛtebhyaḥ
Genitiveākṛtasya ākṛtayoḥ ākṛtānām
Locativeākṛte ākṛtayoḥ ākṛteṣu

Compound ākṛta -

Adverb -ākṛtam -ākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria