Declension table of ākṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeākṛṣṭiḥ ākṛṣṭī ākṛṣṭayaḥ
Vocativeākṛṣṭe ākṛṣṭī ākṛṣṭayaḥ
Accusativeākṛṣṭim ākṛṣṭī ākṛṣṭīḥ
Instrumentalākṛṣṭyā ākṛṣṭibhyām ākṛṣṭibhiḥ
Dativeākṛṣṭyai ākṛṣṭaye ākṛṣṭibhyām ākṛṣṭibhyaḥ
Ablativeākṛṣṭyāḥ ākṛṣṭeḥ ākṛṣṭibhyām ākṛṣṭibhyaḥ
Genitiveākṛṣṭyāḥ ākṛṣṭeḥ ākṛṣṭyoḥ ākṛṣṭīnām
Locativeākṛṣṭyām ākṛṣṭau ākṛṣṭyoḥ ākṛṣṭiṣu

Compound ākṛṣṭi -

Adverb -ākṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria