Declension table of ājñāsampādin

Deva

MasculineSingularDualPlural
Nominativeājñāsampādī ājñāsampādinau ājñāsampādinaḥ
Vocativeājñāsampādin ājñāsampādinau ājñāsampādinaḥ
Accusativeājñāsampādinam ājñāsampādinau ājñāsampādinaḥ
Instrumentalājñāsampādinā ājñāsampādibhyām ājñāsampādibhiḥ
Dativeājñāsampādine ājñāsampādibhyām ājñāsampādibhyaḥ
Ablativeājñāsampādinaḥ ājñāsampādibhyām ājñāsampādibhyaḥ
Genitiveājñāsampādinaḥ ājñāsampādinoḥ ājñāsampādinām
Locativeājñāsampādini ājñāsampādinoḥ ājñāsampādiṣu

Compound ājñāsampādi -

Adverb -ājñāsampādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria