सुबन्तावली ?आज्ञासम्पादिन्

Roma

पुमान्एकद्विबहु
प्रथमाआज्ञासम्पादी आज्ञासम्पादिनौ आज्ञासम्पादिनः
सम्बोधनम्आज्ञासम्पादिन् आज्ञासम्पादिनौ आज्ञासम्पादिनः
द्वितीयाआज्ञासम्पादिनम् आज्ञासम्पादिनौ आज्ञासम्पादिनः
तृतीयाआज्ञासम्पादिना आज्ञासम्पादिभ्याम् आज्ञासम्पादिभिः
चतुर्थीआज्ञासम्पादिने आज्ञासम्पादिभ्याम् आज्ञासम्पादिभ्यः
पञ्चमीआज्ञासम्पादिनः आज्ञासम्पादिभ्याम् आज्ञासम्पादिभ्यः
षष्ठीआज्ञासम्पादिनः आज्ञासम्पादिनोः आज्ञासम्पादिनाम्
सप्तमीआज्ञासम्पादिनि आज्ञासम्पादिनोः आज्ञासम्पादिषु

समास आज्ञासम्पादि

अव्यय ॰आज्ञासम्पादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria