Declension table of ?ājñāpratighāta

Deva

MasculineSingularDualPlural
Nominativeājñāpratighātaḥ ājñāpratighātau ājñāpratighātāḥ
Vocativeājñāpratighāta ājñāpratighātau ājñāpratighātāḥ
Accusativeājñāpratighātam ājñāpratighātau ājñāpratighātān
Instrumentalājñāpratighātena ājñāpratighātābhyām ājñāpratighātaiḥ ājñāpratighātebhiḥ
Dativeājñāpratighātāya ājñāpratighātābhyām ājñāpratighātebhyaḥ
Ablativeājñāpratighātāt ājñāpratighātābhyām ājñāpratighātebhyaḥ
Genitiveājñāpratighātasya ājñāpratighātayoḥ ājñāpratighātānām
Locativeājñāpratighāte ājñāpratighātayoḥ ājñāpratighāteṣu

Compound ājñāpratighāta -

Adverb -ājñāpratighātam -ājñāpratighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria