सुबन्तावली ?आज्ञाप्रतिघात

Roma

पुमान्एकद्विबहु
प्रथमाआज्ञाप्रतिघातः आज्ञाप्रतिघातौ आज्ञाप्रतिघाताः
सम्बोधनम्आज्ञाप्रतिघात आज्ञाप्रतिघातौ आज्ञाप्रतिघाताः
द्वितीयाआज्ञाप्रतिघातम् आज्ञाप्रतिघातौ आज्ञाप्रतिघातान्
तृतीयाआज्ञाप्रतिघातेन आज्ञाप्रतिघाताभ्याम् आज्ञाप्रतिघातैः आज्ञाप्रतिघातेभिः
चतुर्थीआज्ञाप्रतिघाताय आज्ञाप्रतिघाताभ्याम् आज्ञाप्रतिघातेभ्यः
पञ्चमीआज्ञाप्रतिघातात् आज्ञाप्रतिघाताभ्याम् आज्ञाप्रतिघातेभ्यः
षष्ठीआज्ञाप्रतिघातस्य आज्ञाप्रतिघातयोः आज्ञाप्रतिघातानाम्
सप्तमीआज्ञाप्रतिघाते आज्ञाप्रतिघातयोः आज्ञाप्रतिघातेषु

समास आज्ञाप्रतिघात

अव्यय ॰आज्ञाप्रतिघातम् ॰आज्ञाप्रतिघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria