Declension table of ?ājñāpita

Deva

NeuterSingularDualPlural
Nominativeājñāpitam ājñāpite ājñāpitāni
Vocativeājñāpita ājñāpite ājñāpitāni
Accusativeājñāpitam ājñāpite ājñāpitāni
Instrumentalājñāpitena ājñāpitābhyām ājñāpitaiḥ
Dativeājñāpitāya ājñāpitābhyām ājñāpitebhyaḥ
Ablativeājñāpitāt ājñāpitābhyām ājñāpitebhyaḥ
Genitiveājñāpitasya ājñāpitayoḥ ājñāpitānām
Locativeājñāpite ājñāpitayoḥ ājñāpiteṣu

Compound ājñāpita -

Adverb -ājñāpitam -ājñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria