सुबन्तावली आज्ञापितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञापितम् | आज्ञापिते | आज्ञापितानि |
सम्बोधनम् | आज्ञापित | आज्ञापिते | आज्ञापितानि |
द्वितीया | आज्ञापितम् | आज्ञापिते | आज्ञापितानि |
तृतीया | आज्ञापितेन | आज्ञापिताभ्याम् | आज्ञापितैः |
चतुर्थी | आज्ञापिताय | आज्ञापिताभ्याम् | आज्ञापितेभ्यः |
पञ्चमी | आज्ञापितात् | आज्ञापिताभ्याम् | आज्ञापितेभ्यः |
षष्ठी | आज्ञापितस्य | आज्ञापितयोः | आज्ञापितानाम् |
सप्तमी | आज्ञापिते | आज्ञापितयोः | आज्ञापितेषु |