Declension table of ājñābhaṅgakarā

Deva

FeminineSingularDualPlural
Nominativeājñābhaṅgakarā ājñābhaṅgakare ājñābhaṅgakarāḥ
Vocativeājñābhaṅgakare ājñābhaṅgakare ājñābhaṅgakarāḥ
Accusativeājñābhaṅgakarām ājñābhaṅgakare ājñābhaṅgakarāḥ
Instrumentalājñābhaṅgakarayā ājñābhaṅgakarābhyām ājñābhaṅgakarābhiḥ
Dativeājñābhaṅgakarāyai ājñābhaṅgakarābhyām ājñābhaṅgakarābhyaḥ
Ablativeājñābhaṅgakarāyāḥ ājñābhaṅgakarābhyām ājñābhaṅgakarābhyaḥ
Genitiveājñābhaṅgakarāyāḥ ājñābhaṅgakarayoḥ ājñābhaṅgakarāṇām
Locativeājñābhaṅgakarāyām ājñābhaṅgakarayoḥ ājñābhaṅgakarāsu

Adverb -ājñābhaṅgakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria