सुबन्तावली आज्ञाभङ्गकराRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञाभङ्गकरा | आज्ञाभङ्गकरे | आज्ञाभङ्गकराः |
सम्बोधनम् | आज्ञाभङ्गकरे | आज्ञाभङ्गकरे | आज्ञाभङ्गकराः |
द्वितीया | आज्ञाभङ्गकराम् | आज्ञाभङ्गकरे | आज्ञाभङ्गकराः |
तृतीया | आज्ञाभङ्गकरया | आज्ञाभङ्गकराभ्याम् | आज्ञाभङ्गकराभिः |
चतुर्थी | आज्ञाभङ्गकरायै | आज्ञाभङ्गकराभ्याम् | आज्ञाभङ्गकराभ्यः |
पञ्चमी | आज्ञाभङ्गकरायाः | आज्ञाभङ्गकराभ्याम् | आज्ञाभङ्गकराभ्यः |
षष्ठी | आज्ञाभङ्गकरायाः | आज्ञाभङ्गकरयोः | आज्ञाभङ्गकराणाम् |
सप्तमी | आज्ञाभङ्गकरायाम् | आज्ञाभङ्गकरयोः | आज्ञाभङ्गकरासु |