Declension table of ?ājñābhaṅgakārin

Deva

MasculineSingularDualPlural
Nominativeājñābhaṅgakārī ājñābhaṅgakāriṇau ājñābhaṅgakāriṇaḥ
Vocativeājñābhaṅgakārin ājñābhaṅgakāriṇau ājñābhaṅgakāriṇaḥ
Accusativeājñābhaṅgakāriṇam ājñābhaṅgakāriṇau ājñābhaṅgakāriṇaḥ
Instrumentalājñābhaṅgakāriṇā ājñābhaṅgakāribhyām ājñābhaṅgakāribhiḥ
Dativeājñābhaṅgakāriṇe ājñābhaṅgakāribhyām ājñābhaṅgakāribhyaḥ
Ablativeājñābhaṅgakāriṇaḥ ājñābhaṅgakāribhyām ājñābhaṅgakāribhyaḥ
Genitiveājñābhaṅgakāriṇaḥ ājñābhaṅgakāriṇoḥ ājñābhaṅgakāriṇām
Locativeājñābhaṅgakāriṇi ājñābhaṅgakāriṇoḥ ājñābhaṅgakāriṣu

Compound ājñābhaṅgakāri -

Adverb -ājñābhaṅgakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria