सुबन्तावली ?आज्ञाभङ्गकारिन्

Roma

पुमान्एकद्विबहु
प्रथमाआज्ञाभङ्गकारी आज्ञाभङ्गकारिणौ आज्ञाभङ्गकारिणः
सम्बोधनम्आज्ञाभङ्गकारिन् आज्ञाभङ्गकारिणौ आज्ञाभङ्गकारिणः
द्वितीयाआज्ञाभङ्गकारिणम् आज्ञाभङ्गकारिणौ आज्ञाभङ्गकारिणः
तृतीयाआज्ञाभङ्गकारिणा आज्ञाभङ्गकारिभ्याम् आज्ञाभङ्गकारिभिः
चतुर्थीआज्ञाभङ्गकारिणे आज्ञाभङ्गकारिभ्याम् आज्ञाभङ्गकारिभ्यः
पञ्चमीआज्ञाभङ्गकारिणः आज्ञाभङ्गकारिभ्याम् आज्ञाभङ्गकारिभ्यः
षष्ठीआज्ञाभङ्गकारिणः आज्ञाभङ्गकारिणोः आज्ञाभङ्गकारिणाम्
सप्तमीआज्ञाभङ्गकारिणि आज्ञाभङ्गकारिणोः आज्ञाभङ्गकारिषु

समास आज्ञाभङ्गकारि

अव्यय ॰आज्ञाभङ्गकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria