सुबन्तावली आज्ञाभङ्गकारिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञाभङ्गकारी | आज्ञाभङ्गकारिणौ | आज्ञाभङ्गकारिणः |
सम्बोधनम् | आज्ञाभङ्गकारिन् | आज्ञाभङ्गकारिणौ | आज्ञाभङ्गकारिणः |
द्वितीया | आज्ञाभङ्गकारिणम् | आज्ञाभङ्गकारिणौ | आज्ञाभङ्गकारिणः |
तृतीया | आज्ञाभङ्गकारिणा | आज्ञाभङ्गकारिभ्याम् | आज्ञाभङ्गकारिभिः |
चतुर्थी | आज्ञाभङ्गकारिणे | आज्ञाभङ्गकारिभ्याम् | आज्ञाभङ्गकारिभ्यः |
पञ्चमी | आज्ञाभङ्गकारिणः | आज्ञाभङ्गकारिभ्याम् | आज्ञाभङ्गकारिभ्यः |
षष्ठी | आज्ञाभङ्गकारिणः | आज्ञाभङ्गकारिणोः | आज्ञाभङ्गकारिणाम् |
सप्तमी | आज्ञाभङ्गकारिणि | आज्ञाभङ्गकारिणोः | आज्ञाभङ्गकारिषु |