Declension table of ?ājñābhaṅgakāriṇī

Deva

FeminineSingularDualPlural
Nominativeājñābhaṅgakāriṇī ājñābhaṅgakāriṇyau ājñābhaṅgakāriṇyaḥ
Vocativeājñābhaṅgakāriṇi ājñābhaṅgakāriṇyau ājñābhaṅgakāriṇyaḥ
Accusativeājñābhaṅgakāriṇīm ājñābhaṅgakāriṇyau ājñābhaṅgakāriṇīḥ
Instrumentalājñābhaṅgakāriṇyā ājñābhaṅgakāriṇībhyām ājñābhaṅgakāriṇībhiḥ
Dativeājñābhaṅgakāriṇyai ājñābhaṅgakāriṇībhyām ājñābhaṅgakāriṇībhyaḥ
Ablativeājñābhaṅgakāriṇyāḥ ājñābhaṅgakāriṇībhyām ājñābhaṅgakāriṇībhyaḥ
Genitiveājñābhaṅgakāriṇyāḥ ājñābhaṅgakāriṇyoḥ ājñābhaṅgakāriṇīnām
Locativeājñābhaṅgakāriṇyām ājñābhaṅgakāriṇyoḥ ājñābhaṅgakāriṇīṣu

Compound ājñābhaṅgakāriṇi - ājñābhaṅgakāriṇī -

Adverb -ājñābhaṅgakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria