सुबन्तावली ?आज्ञाभङ्गकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाआज्ञाभङ्गकारिणी आज्ञाभङ्गकारिण्यौ आज्ञाभङ्गकारिण्यः
सम्बोधनम्आज्ञाभङ्गकारिणि आज्ञाभङ्गकारिण्यौ आज्ञाभङ्गकारिण्यः
द्वितीयाआज्ञाभङ्गकारिणीम् आज्ञाभङ्गकारिण्यौ आज्ञाभङ्गकारिणीः
तृतीयाआज्ञाभङ्गकारिण्या आज्ञाभङ्गकारिणीभ्याम् आज्ञाभङ्गकारिणीभिः
चतुर्थीआज्ञाभङ्गकारिण्यै आज्ञाभङ्गकारिणीभ्याम् आज्ञाभङ्गकारिणीभ्यः
पञ्चमीआज्ञाभङ्गकारिण्याः आज्ञाभङ्गकारिणीभ्याम् आज्ञाभङ्गकारिणीभ्यः
षष्ठीआज्ञाभङ्गकारिण्याः आज्ञाभङ्गकारिण्योः आज्ञाभङ्गकारिणीनाम्
सप्तमीआज्ञाभङ्गकारिण्याम् आज्ञाभङ्गकारिण्योः आज्ञाभङ्गकारिणीषु

समास आज्ञाभङ्गकारिणि आज्ञाभङ्गकारिणी

अव्यय ॰आज्ञाभङ्गकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria