सुबन्तावली आज्ञाभङ्गकारिणीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञाभङ्गकारिणी | आज्ञाभङ्गकारिण्यौ | आज्ञाभङ्गकारिण्यः |
सम्बोधनम् | आज्ञाभङ्गकारिणि | आज्ञाभङ्गकारिण्यौ | आज्ञाभङ्गकारिण्यः |
द्वितीया | आज्ञाभङ्गकारिणीम् | आज्ञाभङ्गकारिण्यौ | आज्ञाभङ्गकारिणीः |
तृतीया | आज्ञाभङ्गकारिण्या | आज्ञाभङ्गकारिणीभ्याम् | आज्ञाभङ्गकारिणीभिः |
चतुर्थी | आज्ञाभङ्गकारिण्यै | आज्ञाभङ्गकारिणीभ्याम् | आज्ञाभङ्गकारिणीभ्यः |
पञ्चमी | आज्ञाभङ्गकारिण्याः | आज्ञाभङ्गकारिणीभ्याम् | आज्ञाभङ्गकारिणीभ्यः |
षष्ठी | आज्ञाभङ्गकारिण्याः | आज्ञाभङ्गकारिण्योः | आज्ञाभङ्गकारिणीनाम् |
सप्तमी | आज्ञाभङ्गकारिण्याम् | आज्ञाभङ्गकारिण्योः | आज्ञाभङ्गकारिणीषु |