Declension table of ājñābhaṅga

Deva

MasculineSingularDualPlural
Nominativeājñābhaṅgaḥ ājñābhaṅgau ājñābhaṅgāḥ
Vocativeājñābhaṅga ājñābhaṅgau ājñābhaṅgāḥ
Accusativeājñābhaṅgam ājñābhaṅgau ājñābhaṅgān
Instrumentalājñābhaṅgena ājñābhaṅgābhyām ājñābhaṅgaiḥ
Dativeājñābhaṅgāya ājñābhaṅgābhyām ājñābhaṅgebhyaḥ
Ablativeājñābhaṅgāt ājñābhaṅgābhyām ājñābhaṅgebhyaḥ
Genitiveājñābhaṅgasya ājñābhaṅgayoḥ ājñābhaṅgānām
Locativeājñābhaṅge ājñābhaṅgayoḥ ājñābhaṅgeṣu

Compound ājñābhaṅga -

Adverb -ājñābhaṅgam -ājñābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria