Declension table of ?ājñābhaṅga

Deva

MasculineSingularDualPlural
Nominativeājñābhaṅgaḥ ājñābhaṅgau ājñābhaṅgāḥ
Vocativeājñābhaṅga ājñābhaṅgau ājñābhaṅgāḥ
Accusativeājñābhaṅgam ājñābhaṅgau ājñābhaṅgān
Instrumentalājñābhaṅgena ājñābhaṅgābhyām ājñābhaṅgaiḥ ājñābhaṅgebhiḥ
Dativeājñābhaṅgāya ājñābhaṅgābhyām ājñābhaṅgebhyaḥ
Ablativeājñābhaṅgāt ājñābhaṅgābhyām ājñābhaṅgebhyaḥ
Genitiveājñābhaṅgasya ājñābhaṅgayoḥ ājñābhaṅgānām
Locativeājñābhaṅge ājñābhaṅgayoḥ ājñābhaṅgeṣu

Compound ājñābhaṅga -

Adverb -ājñābhaṅgam -ājñābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria