सुबन्तावली ?आज्ञाभङ्गRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञाभङ्गः | आज्ञाभङ्गौ | आज्ञाभङ्गाः |
सम्बोधनम् | आज्ञाभङ्ग | आज्ञाभङ्गौ | आज्ञाभङ्गाः |
द्वितीया | आज्ञाभङ्गम् | आज्ञाभङ्गौ | आज्ञाभङ्गान् |
तृतीया | आज्ञाभङ्गेन | आज्ञाभङ्गाभ्याम् | आज्ञाभङ्गैः |
चतुर्थी | आज्ञाभङ्गाय | आज्ञाभङ्गाभ्याम् | आज्ञाभङ्गेभ्यः |
पञ्चमी | आज्ञाभङ्गात् | आज्ञाभङ्गाभ्याम् | आज्ञाभङ्गेभ्यः |
षष्ठी | आज्ञाभङ्गस्य | आज्ञाभङ्गयोः | आज्ञाभङ्गानाम् |
सप्तमी | आज्ञाभङ्गे | आज्ञाभङ्गयोः | आज्ञाभङ्गेषु |