Declension table of ājyahoma

Deva

MasculineSingularDualPlural
Nominativeājyahomaḥ ājyahomau ājyahomāḥ
Vocativeājyahoma ājyahomau ājyahomāḥ
Accusativeājyahomam ājyahomau ājyahomān
Instrumentalājyahomena ājyahomābhyām ājyahomaiḥ ājyahomebhiḥ
Dativeājyahomāya ājyahomābhyām ājyahomebhyaḥ
Ablativeājyahomāt ājyahomābhyām ājyahomebhyaḥ
Genitiveājyahomasya ājyahomayoḥ ājyahomānām
Locativeājyahome ājyahomayoḥ ājyahomeṣu

Compound ājyahoma -

Adverb -ājyahomam -ājyahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria