Declension table of ?ājyahavis

Deva

NeuterSingularDualPlural
Nominativeājyahaviḥ ājyahaviṣī ājyahavīṃṣi
Vocativeājyahaviḥ ājyahaviṣī ājyahavīṃṣi
Accusativeājyahaviḥ ājyahaviṣī ājyahavīṃṣi
Instrumentalājyahaviṣā ājyahavirbhyām ājyahavirbhiḥ
Dativeājyahaviṣe ājyahavirbhyām ājyahavirbhyaḥ
Ablativeājyahaviṣaḥ ājyahavirbhyām ājyahavirbhyaḥ
Genitiveājyahaviṣaḥ ājyahaviṣoḥ ājyahaviṣām
Locativeājyahaviṣi ājyahaviṣoḥ ājyahaviḥṣu

Compound ājyahavis -

Adverb -ājyahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria