सुबन्तावली ?आज्यहविस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआज्यहविः आज्यहविषी आज्यहवींषि
सम्बोधनम्आज्यहविः आज्यहविषी आज्यहवींषि
द्वितीयाआज्यहविः आज्यहविषी आज्यहवींषि
तृतीयाआज्यहविषा आज्यहविर्भ्याम् आज्यहविर्भिः
चतुर्थीआज्यहविषे आज्यहविर्भ्याम् आज्यहविर्भ्यः
पञ्चमीआज्यहविषः आज्यहविर्भ्याम् आज्यहविर्भ्यः
षष्ठीआज्यहविषः आज्यहविषोः आज्यहविषाम्
सप्तमीआज्यहविषि आज्यहविषोः आज्यहविःषु

समास आज्यहविस्

अव्यय ॰आज्यहविस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria