Declension table of ājyāhuti

Deva

FeminineSingularDualPlural
Nominativeājyāhutiḥ ājyāhutī ājyāhutayaḥ
Vocativeājyāhute ājyāhutī ājyāhutayaḥ
Accusativeājyāhutim ājyāhutī ājyāhutīḥ
Instrumentalājyāhutyā ājyāhutibhyām ājyāhutibhiḥ
Dativeājyāhutyai ājyāhutaye ājyāhutibhyām ājyāhutibhyaḥ
Ablativeājyāhutyāḥ ājyāhuteḥ ājyāhutibhyām ājyāhutibhyaḥ
Genitiveājyāhutyāḥ ājyāhuteḥ ājyāhutyoḥ ājyāhutīnām
Locativeājyāhutyām ājyāhutau ājyāhutyoḥ ājyāhutiṣu

Compound ājyāhuti -

Adverb -ājyāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria