Declension table of ?ājīvana

Deva

NeuterSingularDualPlural
Nominativeājīvanam ājīvane ājīvanāni
Vocativeājīvana ājīvane ājīvanāni
Accusativeājīvanam ājīvane ājīvanāni
Instrumentalājīvanena ājīvanābhyām ājīvanaiḥ
Dativeājīvanāya ājīvanābhyām ājīvanebhyaḥ
Ablativeājīvanāt ājīvanābhyām ājīvanebhyaḥ
Genitiveājīvanasya ājīvanayoḥ ājīvanānām
Locativeājīvane ājīvanayoḥ ājīvaneṣu

Compound ājīvana -

Adverb -ājīvanam -ājīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria