सुबन्तावली ?आजीवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआजीवनम् आजीवने आजीवनानि
सम्बोधनम्आजीवन आजीवने आजीवनानि
द्वितीयाआजीवनम् आजीवने आजीवनानि
तृतीयाआजीवनेन आजीवनाभ्याम् आजीवनैः
चतुर्थीआजीवनाय आजीवनाभ्याम् आजीवनेभ्यः
पञ्चमीआजीवनात् आजीवनाभ्याम् आजीवनेभ्यः
षष्ठीआजीवनस्य आजीवनयोः आजीवनानाम्
सप्तमीआजीवने आजीवनयोः आजीवनेषु

समास आजीवन

अव्यय ॰आजीवनम् ॰आजीवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria