Declension table of ājīva

Deva

MasculineSingularDualPlural
Nominativeājīvaḥ ājīvau ājīvāḥ
Vocativeājīva ājīvau ājīvāḥ
Accusativeājīvam ājīvau ājīvān
Instrumentalājīvena ājīvābhyām ājīvaiḥ ājīvebhiḥ
Dativeājīvāya ājīvābhyām ājīvebhyaḥ
Ablativeājīvāt ājīvābhyām ājīvebhyaḥ
Genitiveājīvasya ājīvayoḥ ājīvānām
Locativeājīve ājīvayoḥ ājīveṣu

Compound ājīva -

Adverb -ājīvam -ājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria