Declension table of ?ājamīḍhakā

Deva

FeminineSingularDualPlural
Nominativeājamīḍhakā ājamīḍhake ājamīḍhakāḥ
Vocativeājamīḍhake ājamīḍhake ājamīḍhakāḥ
Accusativeājamīḍhakām ājamīḍhake ājamīḍhakāḥ
Instrumentalājamīḍhakayā ājamīḍhakābhyām ājamīḍhakābhiḥ
Dativeājamīḍhakāyai ājamīḍhakābhyām ājamīḍhakābhyaḥ
Ablativeājamīḍhakāyāḥ ājamīḍhakābhyām ājamīḍhakābhyaḥ
Genitiveājamīḍhakāyāḥ ājamīḍhakayoḥ ājamīḍhakānām
Locativeājamīḍhakāyām ājamīḍhakayoḥ ājamīḍhakāsu

Adverb -ājamīḍhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria