सुबन्तावली ?आजमीढका

Roma

स्त्रीएकद्विबहु
प्रथमाआजमीढका आजमीढके आजमीढकाः
सम्बोधनम्आजमीढके आजमीढके आजमीढकाः
द्वितीयाआजमीढकाम् आजमीढके आजमीढकाः
तृतीयाआजमीढकया आजमीढकाभ्याम् आजमीढकाभिः
चतुर्थीआजमीढकायै आजमीढकाभ्याम् आजमीढकाभ्यः
पञ्चमीआजमीढकायाः आजमीढकाभ्याम् आजमीढकाभ्यः
षष्ठीआजमीढकायाः आजमीढकयोः आजमीढकानाम्
सप्तमीआजमीढकायाम् आजमीढकयोः आजमीढकासु

अव्यय ॰आजमीढकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria