Declension table of ājamīḍhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ājamīḍhakam | ājamīḍhake | ājamīḍhakāni |
Vocative | ājamīḍhaka | ājamīḍhake | ājamīḍhakāni |
Accusative | ājamīḍhakam | ājamīḍhake | ājamīḍhakāni |
Instrumental | ājamīḍhakena | ājamīḍhakābhyām | ājamīḍhakaiḥ |
Dative | ājamīḍhakāya | ājamīḍhakābhyām | ājamīḍhakebhyaḥ |
Ablative | ājamīḍhakāt | ājamīḍhakābhyām | ājamīḍhakebhyaḥ |
Genitive | ājamīḍhakasya | ājamīḍhakayoḥ | ājamīḍhakānām |
Locative | ājamīḍhake | ājamīḍhakayoḥ | ājamīḍhakeṣu |