सुबन्तावली ?आजमीढक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआजमीढकम् आजमीढके आजमीढकानि
सम्बोधनम्आजमीढक आजमीढके आजमीढकानि
द्वितीयाआजमीढकम् आजमीढके आजमीढकानि
तृतीयाआजमीढकेन आजमीढकाभ्याम् आजमीढकैः
चतुर्थीआजमीढकाय आजमीढकाभ्याम् आजमीढकेभ्यः
पञ्चमीआजमीढकात् आजमीढकाभ्याम् आजमीढकेभ्यः
षष्ठीआजमीढकस्य आजमीढकयोः आजमीढकानाम्
सप्तमीआजमीढके आजमीढकयोः आजमीढकेषु

समास आजमीढक

अव्यय ॰आजमीढकम् ॰आजमीढकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria