Declension table of ājamīḍhaka

Deva

MasculineSingularDualPlural
Nominativeājamīḍhakaḥ ājamīḍhakau ājamīḍhakāḥ
Vocativeājamīḍhaka ājamīḍhakau ājamīḍhakāḥ
Accusativeājamīḍhakam ājamīḍhakau ājamīḍhakān
Instrumentalājamīḍhakena ājamīḍhakābhyām ājamīḍhakaiḥ
Dativeājamīḍhakāya ājamīḍhakābhyām ājamīḍhakebhyaḥ
Ablativeājamīḍhakāt ājamīḍhakābhyām ājamīḍhakebhyaḥ
Genitiveājamīḍhakasya ājamīḍhakayoḥ ājamīḍhakānām
Locativeājamīḍhake ājamīḍhakayoḥ ājamīḍhakeṣu

Compound ājamīḍhaka -

Adverb -ājamīḍhakam -ājamīḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria