Declension table of ?ājamīḍhaka

Deva

MasculineSingularDualPlural
Nominativeājamīḍhakaḥ ājamīḍhakau ājamīḍhakāḥ
Vocativeājamīḍhaka ājamīḍhakau ājamīḍhakāḥ
Accusativeājamīḍhakam ājamīḍhakau ājamīḍhakān
Instrumentalājamīḍhakena ājamīḍhakābhyām ājamīḍhakaiḥ ājamīḍhakebhiḥ
Dativeājamīḍhakāya ājamīḍhakābhyām ājamīḍhakebhyaḥ
Ablativeājamīḍhakāt ājamīḍhakābhyām ājamīḍhakebhyaḥ
Genitiveājamīḍhakasya ājamīḍhakayoḥ ājamīḍhakānām
Locativeājamīḍhake ājamīḍhakayoḥ ājamīḍhakeṣu

Compound ājamīḍhaka -

Adverb -ājamīḍhakam -ājamīḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria