सुबन्तावली ?आजमीढक

Roma

पुमान्एकद्विबहु
प्रथमाआजमीढकः आजमीढकौ आजमीढकाः
सम्बोधनम्आजमीढक आजमीढकौ आजमीढकाः
द्वितीयाआजमीढकम् आजमीढकौ आजमीढकान्
तृतीयाआजमीढकेन आजमीढकाभ्याम् आजमीढकैः आजमीढकेभिः
चतुर्थीआजमीढकाय आजमीढकाभ्याम् आजमीढकेभ्यः
पञ्चमीआजमीढकात् आजमीढकाभ्याम् आजमीढकेभ्यः
षष्ठीआजमीढकस्य आजमीढकयोः आजमीढकानाम्
सप्तमीआजमीढके आजमीढकयोः आजमीढकेषु

समास आजमीढक

अव्यय ॰आजमीढकम् ॰आजमीढकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria