Declension table of ?ājakrandi

Deva

MasculineSingularDualPlural
Nominativeājakrandiḥ ājakrandī ājakrandayaḥ
Vocativeājakrande ājakrandī ājakrandayaḥ
Accusativeājakrandim ājakrandī ājakrandīn
Instrumentalājakrandinā ājakrandibhyām ājakrandibhiḥ
Dativeājakrandaye ājakrandibhyām ājakrandibhyaḥ
Ablativeājakrandeḥ ājakrandibhyām ājakrandibhyaḥ
Genitiveājakrandeḥ ājakrandyoḥ ājakrandīnām
Locativeājakrandau ājakrandyoḥ ājakrandiṣu

Compound ājakrandi -

Adverb -ājakrandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria