सुबन्तावली ?आजक्रन्दि

Roma

पुमान्एकद्विबहु
प्रथमाआजक्रन्दिः आजक्रन्दी आजक्रन्दयः
सम्बोधनम्आजक्रन्दे आजक्रन्दी आजक्रन्दयः
द्वितीयाआजक्रन्दिम् आजक्रन्दी आजक्रन्दीन्
तृतीयाआजक्रन्दिना आजक्रन्दिभ्याम् आजक्रन्दिभिः
चतुर्थीआजक्रन्दये आजक्रन्दिभ्याम् आजक्रन्दिभ्यः
पञ्चमीआजक्रन्देः आजक्रन्दिभ्याम् आजक्रन्दिभ्यः
षष्ठीआजक्रन्देः आजक्रन्द्योः आजक्रन्दीनाम्
सप्तमीआजक्रन्दौ आजक्रन्द्योः आजक्रन्दिषु

समास आजक्रन्दि

अव्यय ॰आजक्रन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria