Declension table of ājagara

Deva

NeuterSingularDualPlural
Nominativeājagaram ājagare ājagarāṇi
Vocativeājagara ājagare ājagarāṇi
Accusativeājagaram ājagare ājagarāṇi
Instrumentalājagareṇa ājagarābhyām ājagaraiḥ
Dativeājagarāya ājagarābhyām ājagarebhyaḥ
Ablativeājagarāt ājagarābhyām ājagarebhyaḥ
Genitiveājagarasya ājagarayoḥ ājagarāṇām
Locativeājagare ājagarayoḥ ājagareṣu

Compound ājagara -

Adverb -ājagaram -ājagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria