Declension table of ?āhvayitavyā

Deva

FeminineSingularDualPlural
Nominativeāhvayitavyā āhvayitavye āhvayitavyāḥ
Vocativeāhvayitavye āhvayitavye āhvayitavyāḥ
Accusativeāhvayitavyām āhvayitavye āhvayitavyāḥ
Instrumentalāhvayitavyayā āhvayitavyābhyām āhvayitavyābhiḥ
Dativeāhvayitavyāyai āhvayitavyābhyām āhvayitavyābhyaḥ
Ablativeāhvayitavyāyāḥ āhvayitavyābhyām āhvayitavyābhyaḥ
Genitiveāhvayitavyāyāḥ āhvayitavyayoḥ āhvayitavyānām
Locativeāhvayitavyāyām āhvayitavyayoḥ āhvayitavyāsu

Adverb -āhvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria