सुबन्तावली आह्वयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आह्वयितव्या | आह्वयितव्ये | आह्वयितव्याः |
सम्बोधनम् | आह्वयितव्ये | आह्वयितव्ये | आह्वयितव्याः |
द्वितीया | आह्वयितव्याम् | आह्वयितव्ये | आह्वयितव्याः |
तृतीया | आह्वयितव्यया | आह्वयितव्याभ्याम् | आह्वयितव्याभिः |
चतुर्थी | आह्वयितव्यायै | आह्वयितव्याभ्याम् | आह्वयितव्याभ्यः |
पञ्चमी | आह्वयितव्यायाः | आह्वयितव्याभ्याम् | आह्वयितव्याभ्यः |
षष्ठी | आह्वयितव्यायाः | आह्वयितव्ययोः | आह्वयितव्यानाम् |
सप्तमी | आह्वयितव्यायाम् | आह्वयितव्ययोः | आह्वयितव्यासु |