Declension table of āhvarakanthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhvarakantham | āhvarakanthe | āhvarakanthāni |
Vocative | āhvarakantha | āhvarakanthe | āhvarakanthāni |
Accusative | āhvarakantham | āhvarakanthe | āhvarakanthāni |
Instrumental | āhvarakanthena | āhvarakanthābhyām | āhvarakanthaiḥ |
Dative | āhvarakanthāya | āhvarakanthābhyām | āhvarakanthebhyaḥ |
Ablative | āhvarakanthāt | āhvarakanthābhyām | āhvarakanthebhyaḥ |
Genitive | āhvarakanthasya | āhvarakanthayoḥ | āhvarakanthānām |
Locative | āhvarakanthe | āhvarakanthayoḥ | āhvarakantheṣu |