सुबन्तावली ?आह्वरकन्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाआह्वरकन्थम् आह्वरकन्थे आह्वरकन्थानि
सम्बोधनम्आह्वरकन्थ आह्वरकन्थे आह्वरकन्थानि
द्वितीयाआह्वरकन्थम् आह्वरकन्थे आह्वरकन्थानि
तृतीयाआह्वरकन्थेन आह्वरकन्थाभ्याम् आह्वरकन्थैः
चतुर्थीआह्वरकन्थाय आह्वरकन्थाभ्याम् आह्वरकन्थेभ्यः
पञ्चमीआह्वरकन्थात् आह्वरकन्थाभ्याम् आह्वरकन्थेभ्यः
षष्ठीआह्वरकन्थस्य आह्वरकन्थयोः आह्वरकन्थानाम्
सप्तमीआह्वरकन्थे आह्वरकन्थयोः आह्वरकन्थेषु

समास आह्वरकन्थ

अव्यय ॰आह्वरकन्थम् ॰आह्वरकन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria