Declension table of ?āhūtaprapalāyin

Deva

MasculineSingularDualPlural
Nominativeāhūtaprapalāyī āhūtaprapalāyinau āhūtaprapalāyinaḥ
Vocativeāhūtaprapalāyin āhūtaprapalāyinau āhūtaprapalāyinaḥ
Accusativeāhūtaprapalāyinam āhūtaprapalāyinau āhūtaprapalāyinaḥ
Instrumentalāhūtaprapalāyinā āhūtaprapalāyibhyām āhūtaprapalāyibhiḥ
Dativeāhūtaprapalāyine āhūtaprapalāyibhyām āhūtaprapalāyibhyaḥ
Ablativeāhūtaprapalāyinaḥ āhūtaprapalāyibhyām āhūtaprapalāyibhyaḥ
Genitiveāhūtaprapalāyinaḥ āhūtaprapalāyinoḥ āhūtaprapalāyinām
Locativeāhūtaprapalāyini āhūtaprapalāyinoḥ āhūtaprapalāyiṣu

Compound āhūtaprapalāyi -

Adverb -āhūtaprapalāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria