सुबन्तावली ?आहूतप्रपलायिन्

Roma

पुमान्एकद्विबहु
प्रथमाआहूतप्रपलायी आहूतप्रपलायिनौ आहूतप्रपलायिनः
सम्बोधनम्आहूतप्रपलायिन् आहूतप्रपलायिनौ आहूतप्रपलायिनः
द्वितीयाआहूतप्रपलायिनम् आहूतप्रपलायिनौ आहूतप्रपलायिनः
तृतीयाआहूतप्रपलायिना आहूतप्रपलायिभ्याम् आहूतप्रपलायिभिः
चतुर्थीआहूतप्रपलायिने आहूतप्रपलायिभ्याम् आहूतप्रपलायिभ्यः
पञ्चमीआहूतप्रपलायिनः आहूतप्रपलायिभ्याम् आहूतप्रपलायिभ्यः
षष्ठीआहूतप्रपलायिनः आहूतप्रपलायिनोः आहूतप्रपलायिनाम्
सप्तमीआहूतप्रपलायिनि आहूतप्रपलायिनोः आहूतप्रपलायिषु

समास आहूतप्रपलायि

अव्यय ॰आहूतप्रपलायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria