Declension table of āhutivatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhutivatā | āhutivate | āhutivatāḥ |
Vocative | āhutivate | āhutivate | āhutivatāḥ |
Accusative | āhutivatām | āhutivate | āhutivatāḥ |
Instrumental | āhutivatayā | āhutivatābhyām | āhutivatābhiḥ |
Dative | āhutivatāyai | āhutivatābhyām | āhutivatābhyaḥ |
Ablative | āhutivatāyāḥ | āhutivatābhyām | āhutivatābhyaḥ |
Genitive | āhutivatāyāḥ | āhutivatayoḥ | āhutivatānām |
Locative | āhutivatāyām | āhutivatayoḥ | āhutivatāsu |