सुबन्तावली ?आहुतिवता

Roma

स्त्रीएकद्विबहु
प्रथमाआहुतिवता आहुतिवते आहुतिवताः
सम्बोधनम्आहुतिवते आहुतिवते आहुतिवताः
द्वितीयाआहुतिवताम् आहुतिवते आहुतिवताः
तृतीयाआहुतिवतया आहुतिवताभ्याम् आहुतिवताभिः
चतुर्थीआहुतिवतायै आहुतिवताभ्याम् आहुतिवताभ्यः
पञ्चमीआहुतिवतायाः आहुतिवताभ्याम् आहुतिवताभ्यः
षष्ठीआहुतिवतायाः आहुतिवतयोः आहुतिवतानाम्
सप्तमीआहुतिवतायाम् आहुतिवतयोः आहुतिवतासु

अव्यय ॰आहुतिवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria