Declension table of ?āhutīṣahi

Deva

MasculineSingularDualPlural
Nominativeāhutīṣahiḥ āhutīṣahī āhutīṣahayaḥ
Vocativeāhutīṣahe āhutīṣahī āhutīṣahayaḥ
Accusativeāhutīṣahim āhutīṣahī āhutīṣahīn
Instrumentalāhutīṣahiṇā āhutīṣahibhyām āhutīṣahibhiḥ
Dativeāhutīṣahaye āhutīṣahibhyām āhutīṣahibhyaḥ
Ablativeāhutīṣaheḥ āhutīṣahibhyām āhutīṣahibhyaḥ
Genitiveāhutīṣaheḥ āhutīṣahyoḥ āhutīṣahīṇām
Locativeāhutīṣahau āhutīṣahyoḥ āhutīṣahiṣu

Compound āhutīṣahi -

Adverb -āhutīṣahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria