सुबन्तावली ?आहुतीषहि

Roma

पुमान्एकद्विबहु
प्रथमाआहुतीषहिः आहुतीषही आहुतीषहयः
सम्बोधनम्आहुतीषहे आहुतीषही आहुतीषहयः
द्वितीयाआहुतीषहिम् आहुतीषही आहुतीषहीन्
तृतीयाआहुतीषहिणा आहुतीषहिभ्याम् आहुतीषहिभिः
चतुर्थीआहुतीषहये आहुतीषहिभ्याम् आहुतीषहिभ्यः
पञ्चमीआहुतीषहेः आहुतीषहिभ्याम् आहुतीषहिभ्यः
षष्ठीआहुतीषहेः आहुतीषह्योः आहुतीषहीणाम्
सप्तमीआहुतीषहौ आहुतीषह्योः आहुतीषहिषु

समास आहुतीषहि

अव्यय ॰आहुतीषहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria