Declension table of āhlādalaharī

Deva

FeminineSingularDualPlural
Nominativeāhlādalaharī āhlādalaharyau āhlādalaharyaḥ
Vocativeāhlādalahari āhlādalaharyau āhlādalaharyaḥ
Accusativeāhlādalaharīm āhlādalaharyau āhlādalaharīḥ
Instrumentalāhlādalaharyā āhlādalaharībhyām āhlādalaharībhiḥ
Dativeāhlādalaharyai āhlādalaharībhyām āhlādalaharībhyaḥ
Ablativeāhlādalaharyāḥ āhlādalaharībhyām āhlādalaharībhyaḥ
Genitiveāhlādalaharyāḥ āhlādalaharyoḥ āhlādalaharīṇām
Locativeāhlādalaharyām āhlādalaharyoḥ āhlādalaharīṣu

Compound āhlādalahari - āhlādalaharī -

Adverb -āhlādalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria