सुबन्तावली ?आह्लादलहरी

Roma

स्त्रीएकद्विबहु
प्रथमाआह्लादलहरी आह्लादलहर्यौ आह्लादलहर्यः
सम्बोधनम्आह्लादलहरि आह्लादलहर्यौ आह्लादलहर्यः
द्वितीयाआह्लादलहरीम् आह्लादलहर्यौ आह्लादलहरीः
तृतीयाआह्लादलहर्या आह्लादलहरीभ्याम् आह्लादलहरीभिः
चतुर्थीआह्लादलहर्यै आह्लादलहरीभ्याम् आह्लादलहरीभ्यः
पञ्चमीआह्लादलहर्याः आह्लादलहरीभ्याम् आह्लादलहरीभ्यः
षष्ठीआह्लादलहर्याः आह्लादलहर्योः आह्लादलहरीणाम्
सप्तमीआह्लादलहर्याम् आह्लादलहर्योः आह्लादलहरीषु

समास आह्लादलहरि आह्लादलहरी

अव्यय ॰आह्लादलहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria