Declension table of ?āhitalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeāhitalakṣaṇā āhitalakṣaṇe āhitalakṣaṇāḥ
Vocativeāhitalakṣaṇe āhitalakṣaṇe āhitalakṣaṇāḥ
Accusativeāhitalakṣaṇām āhitalakṣaṇe āhitalakṣaṇāḥ
Instrumentalāhitalakṣaṇayā āhitalakṣaṇābhyām āhitalakṣaṇābhiḥ
Dativeāhitalakṣaṇāyai āhitalakṣaṇābhyām āhitalakṣaṇābhyaḥ
Ablativeāhitalakṣaṇāyāḥ āhitalakṣaṇābhyām āhitalakṣaṇābhyaḥ
Genitiveāhitalakṣaṇāyāḥ āhitalakṣaṇayoḥ āhitalakṣaṇānām
Locativeāhitalakṣaṇāyām āhitalakṣaṇayoḥ āhitalakṣaṇāsu

Adverb -āhitalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria