सुबन्तावली ?आहितलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाआहितलक्षणा आहितलक्षणे आहितलक्षणाः
सम्बोधनम्आहितलक्षणे आहितलक्षणे आहितलक्षणाः
द्वितीयाआहितलक्षणाम् आहितलक्षणे आहितलक्षणाः
तृतीयाआहितलक्षणया आहितलक्षणाभ्याम् आहितलक्षणाभिः
चतुर्थीआहितलक्षणायै आहितलक्षणाभ्याम् आहितलक्षणाभ्यः
पञ्चमीआहितलक्षणायाः आहितलक्षणाभ्याम् आहितलक्षणाभ्यः
षष्ठीआहितलक्षणायाः आहितलक्षणयोः आहितलक्षणानाम्
सप्तमीआहितलक्षणायाम् आहितलक्षणयोः आहितलक्षणासु

अव्यय ॰आहितलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria