Declension table of āhitaklama

Deva

NeuterSingularDualPlural
Nominativeāhitaklamam āhitaklame āhitaklamāni
Vocativeāhitaklama āhitaklame āhitaklamāni
Accusativeāhitaklamam āhitaklame āhitaklamāni
Instrumentalāhitaklamena āhitaklamābhyām āhitaklamaiḥ
Dativeāhitaklamāya āhitaklamābhyām āhitaklamebhyaḥ
Ablativeāhitaklamāt āhitaklamābhyām āhitaklamebhyaḥ
Genitiveāhitaklamasya āhitaklamayoḥ āhitaklamānām
Locativeāhitaklame āhitaklamayoḥ āhitaklameṣu

Compound āhitaklama -

Adverb -āhitaklamam -āhitaklamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria