Declension table of ?āhitāgnyādi

Deva

MasculineSingularDualPlural
Nominativeāhitāgnyādiḥ āhitāgnyādī āhitāgnyādayaḥ
Vocativeāhitāgnyāde āhitāgnyādī āhitāgnyādayaḥ
Accusativeāhitāgnyādim āhitāgnyādī āhitāgnyādīn
Instrumentalāhitāgnyādinā āhitāgnyādibhyām āhitāgnyādibhiḥ
Dativeāhitāgnyādaye āhitāgnyādibhyām āhitāgnyādibhyaḥ
Ablativeāhitāgnyādeḥ āhitāgnyādibhyām āhitāgnyādibhyaḥ
Genitiveāhitāgnyādeḥ āhitāgnyādyoḥ āhitāgnyādīnām
Locativeāhitāgnyādau āhitāgnyādyoḥ āhitāgnyādiṣu

Compound āhitāgnyādi -

Adverb -āhitāgnyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria